Original

अङ्गानि चैव सावित्रि हृदयं दूयतीव च ।अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ॥ ४ ॥

Segmented

अङ्गानि च एव सावित्रि हृदयम् दूयति इव च अस्वस्थम् इव च आत्मानम् लक्षये मित-भाषिन्

Analysis

Word Lemma Parse
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
सावित्रि सावित्री pos=n,g=f,c=8,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
दूयति दु pos=v,p=3,n=s,l=lat
इव इव pos=i
pos=i
अस्वस्थम् अस्वस्थ pos=a,g=m,c=2,n=s
इव इव pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
मित मित pos=a,comp=y
भाषिन् भाषिन् pos=a,g=f,c=8,n=s