Original

सावित्र्युवाच ।न दूरमेतन्मम भर्तृसंनिधौ मनो हि मे दूरतरं प्रधावति ।तथा व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च ॥ ३९ ॥

Segmented

सावित्री उवाच न दूरम् एतन् मम भर्तृ-संनिधौ मनो हि मे दूरतरम् प्रधावति तथा व्रजन्न् एव गिरम् समुद्यताम् मया वच् शृणु भूय एव च

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
दूरम् दूर pos=a,g=n,c=1,n=s
एतन् एतद् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भर्तृ भर्तृ pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
मनो मनस् pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
दूरतरम् दूरतर pos=a,g=n,c=2,n=s
प्रधावति प्रधाव् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
व्रजन्न् व्रज् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
गिरम् गिर् pos=n,g=f,c=2,n=s
समुद्यताम् समुद्यम् pos=va,g=f,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
वच् वच् pos=va,g=f,c=2,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
भूय भूयस् pos=i
एव एव pos=i
pos=i