Original

यम उवाच ।कुलस्य संतानकरं सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे ।कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥ ३८ ॥

Segmented

यम उवाच कुलस्य संतान-करम् सुवर्चसम् शतम् सुतानाम् पितुः अस्तु ते शुभे कृतेन कामेन नर-अधिप-आत्मजे निवर्त दूरम् हि पथस् त्वम् आगता

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुलस्य कुल pos=n,g=n,c=6,n=s
संतान संतान pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
सुवर्चसम् सुवर्चस pos=a,g=n,c=1,n=s
शतम् शत pos=n,g=n,c=1,n=s
सुतानाम् सुत pos=n,g=m,c=6,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
कृतेन कृ pos=va,g=m,c=3,n=s,f=part
कामेन काम pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
अधिप अधिप pos=n,comp=y
आत्मजे आत्मजा pos=n,g=f,c=8,n=s
निवर्त निवृत् pos=v,p=2,n=s,l=lot
दूरम् दूर pos=a,g=n,c=2,n=s
हि हि pos=i
पथस् पथिन् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part