Original

सावित्र्युवाच ।ममानपत्यः पृथिवीपतिः पिता भवेत्पितुः पुत्रशतं ममौरसम् ।कुलस्य संतानकरं च यद्भवेत्तृतीयमेतं वरयामि ते वरम् ॥ ३७ ॥

Segmented

सावित्री उवाच मे अनपत्यः पृथिवीपतिः पिता भवेत् पितुः पुत्र-शतम् मे औरसम् कुलस्य संतान-करम् च यद् भवेत् तृतीयम् एतम् वरयामि ते वरम्

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
अनपत्यः अनपत्य pos=a,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पितुः पितृ pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
औरसम् औरस pos=a,g=n,c=1,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
संतान संतान pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तृतीयम् तृतीय pos=a,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
वरयामि वरय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वरम् वर pos=n,g=m,c=2,n=s