Original

यम उवाच ।पिपासितस्येव यथा भवेत्पयस्तथा त्वया वाक्यमिदं समीरितम् ।विना पुनः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि ॥ ३६ ॥

Segmented

यम उवाच पिपासितस्य इव यथा भवेत् पयस् तथा त्वया वाक्यम् इदम् समीरितम् विना पुनः सत्यवतो ऽस्य जीवितम् वरम् वृणीष्व इह शुभे यद् इच्छसि

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पिपासितस्य पिपासित pos=a,g=m,c=6,n=s
इव इव pos=i
यथा यथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पयस् पयस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
समीरितम् समीरय् pos=va,g=n,c=1,n=s,f=part
विना विना pos=i
पुनः पुनर् pos=i
सत्यवतो सत्यवन्त् pos=n,g=m,c=6,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
इह इह pos=i
शुभे शुभ pos=a,g=f,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat