Original

सावित्र्युवाच ।प्रजास्त्वयेमा नियमेन संयता नियम्य चैता नयसे न कामया ।अतो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया ॥ ३३ ॥

Segmented

सावित्री उवाच प्रजाः त्वया इमाः नियमेन संयता नियम्य च एताः नयसे न कामया अतो यम-त्वम् तव देव विश्रुतम् निबोध च इमाम् गिरम् ईरिताम् मया

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रजाः प्रजा pos=n,g=f,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
इमाः इदम् pos=n,g=f,c=1,n=p
नियमेन नियम pos=n,g=m,c=3,n=s
संयता संयम् pos=va,g=f,c=1,n=p,f=part
नियम्य नियम् pos=vi
pos=i
एताः एतद् pos=n,g=f,c=2,n=p
नयसे नी pos=v,p=2,n=s,l=lat
pos=i
कामया कामया pos=i
अतो अतस् pos=i
यम यम pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
देव देव pos=n,g=m,c=8,n=s
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part
निबोध निबुध् pos=v,p=2,n=s,l=lot
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
ईरिताम् ईरय् pos=va,g=f,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s