Original

यम उवाच ।स्वमेव राज्यं प्रतिपत्स्यतेऽचिरान्न च स्वधर्मात्परिहास्यते नृपः ।कृतेन कामेन मया नृपात्मजे निवर्त गच्छस्व न ते श्रमो भवेत् ॥ ३२ ॥

Segmented

यम उवाच स्वम् एव राज्यम् प्रतिपत्स्यते ऽचिरान् न च स्वधर्मात् परिहास्यते नृपः कृतेन कामेन मया नृप-आत्मजे निवर्त गच्छस्व न ते श्रमो भवेत्

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रतिपत्स्यते प्रतिपद् pos=v,p=3,n=s,l=lrt
ऽचिरान् अचिर pos=a,g=n,c=5,n=s
pos=i
pos=i
स्वधर्मात् स्वधर्म pos=n,g=m,c=5,n=s
परिहास्यते परिहा pos=v,p=3,n=s,l=lrt
नृपः नृप pos=n,g=m,c=1,n=s
कृतेन कृ pos=va,g=m,c=3,n=s,f=part
कामेन काम pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
नृप नृप pos=n,comp=y
आत्मजे आत्मजा pos=n,g=f,c=8,n=s
निवर्त निवृत् pos=v,p=2,n=s,l=lot
गच्छस्व गम् pos=v,p=2,n=s,l=lot
pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रमो श्रम pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin