Original

सावित्र्युवाच ।हृतं पुरा मे श्वशुरस्य धीमतः स्वमेव राज्यं स लभेत पार्थिवः ।जह्यात्स्वधर्मं न च मे गुरुर्यथा द्वितीयमेतं वरयामि ते वरम् ॥ ३१ ॥

Segmented

सावित्री उवाच हृतम् पुरा मे श्वशुरस्य धीमतः स्वम् एव राज्यम् स लभेत पार्थिवः जह्यात् स्वधर्मम् न च मे गुरुः यथा द्वितीयम् एतम् वरयामि ते वरम्

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हृतम् हृ pos=va,g=n,c=2,n=s,f=part
पुरा पुरा pos=i
मे मद् pos=n,g=,c=6,n=s
श्वशुरस्य श्वशुर pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
यथा यथा pos=i
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
वरयामि वरय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वरम् वर pos=n,g=m,c=2,n=s