Original

सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः ।व्यायामेन ममानेन जाता शिरसि वेदना ॥ ३ ॥

Segmented

सो ऽभिगम्य प्रियाम् भार्याम् उवाच श्रम-पीडितः व्यायामेन मे अनेन जाता शिरसि वेदना

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रम श्रम pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
व्यायामेन व्यायाम pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
शिरसि शिरस् pos=n,g=n,c=7,n=s
वेदना वेदना pos=n,g=f,c=1,n=s