Original

सतां सकृत्संगतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते ।न चाफलं सत्पुरुषेण संगतं ततः सतां संनिवसेत्समागमे ॥ २९ ॥

Segmented

सताम् सकृत् संगतम् ईप्सितम् परम् ततः परम् मित्रम् इति प्रचक्षते न च अफलम् सत्-पुरुषेण संगतम् ततः सताम् संनिवसेत् समागमे

Analysis

Word Lemma Parse
सताम् अस् pos=va,g=m,c=6,n=p,f=part
सकृत् सकृत् pos=i
संगतम् संगत pos=n,g=n,c=1,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
परम् पर pos=n,g=n,c=1,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
इति इति pos=i
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat
pos=i
pos=i
अफलम् अफल pos=a,g=n,c=1,n=s
सत् अस् pos=va,comp=y,f=part
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
संगतम् संगत pos=n,g=n,c=1,n=s
ततः ततस् pos=i
सताम् अस् pos=va,g=m,c=6,n=p,f=part
संनिवसेत् संनिवस् pos=v,p=3,n=s,l=vidhilin
समागमे समागम pos=n,g=m,c=7,n=s