Original

यम उवाच ।ददानि ते सर्वमनिन्दिते वरं यथा त्वयोक्तं भविता च तत्तथा ।तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत् ॥ २७ ॥

Segmented

यम उवाच ददानि ते सर्वम् अनिन्दिते वरम् यथा त्वया उक्तम् भविता च तत् तथा ते अध्वना ग्लानिम् इव उपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत्

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
अध्वना अध्वन् pos=n,g=m,c=3,n=s
ग्लानिम् ग्लानि pos=n,g=f,c=2,n=s
इव इव pos=i
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat
निवर्त निवृत् pos=v,p=2,n=s,l=lot
गच्छस्व गम् pos=v,p=2,n=s,l=lot
pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रमो श्रम pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin