Original

यम उवाच ।निवर्त तुष्टोऽस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया ।वरं वृणीष्वेह विनास्य जीवितं ददानि ते सर्वमनिन्दिते वरम् ॥ २५ ॥

Segmented

यम उवाच निवर्त तुष्टो ऽस्मि ते अनया गिरा स्वर-अक्षर-व्यञ्जन-हेतु-युक्तया वरम् वृणीष्व इह विना अस्य जीवितम् ददानि ते सर्वम् अनिन्दिते वरम्

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निवर्त निवृत् pos=v,p=2,n=s,l=lot
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अनया इदम् pos=n,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
स्वर स्वर pos=n,comp=y
अक्षर अक्षर pos=n,comp=y
व्यञ्जन व्यञ्जन pos=n,comp=y
हेतु हेतु pos=n,comp=y
युक्तया युज् pos=va,g=f,c=3,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
इह इह pos=i
विना विना pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s