Original

नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च ।विज्ञानतो धर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥ २३ ॥

Segmented

नाना आत्मवत् तु वने चरन्ति धर्मम् च वासम् च परिश्रमम् च विज्ञानतो धर्मम् उदाहरन्ति तस्मात् सन्तो धर्मम् आहुः प्रधानम्

Analysis

Word Lemma Parse
नाना नाना pos=i
आत्मवत् आत्मवत् pos=a,g=m,c=1,n=p
तु तु pos=i
वने वन pos=n,g=n,c=7,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
वासम् वास pos=n,g=m,c=2,n=s
pos=i
परिश्रमम् परिश्रम pos=n,g=m,c=2,n=s
pos=i
विज्ञानतो विज्ञान pos=n,g=n,c=5,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
प्रधानम् प्रधान pos=n,g=n,c=2,n=s