Original

तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च ।तव चैव प्रसादेन न मे प्रतिहता गतिः ॥ २१ ॥

Segmented

तपसा गुरु-वृत्त्या च भर्तुः स्नेहाद् व्रतेन च तव च एव प्रसादेन न मे प्रतिहता गतिः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
गुरु गुरु pos=n,comp=y
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
व्रतेन व्रत pos=n,g=n,c=3,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रतिहता प्रतिहन् pos=va,g=f,c=1,n=p,f=part
गतिः गति pos=n,g=f,c=1,n=s