Original

तस्य पाटयतः काष्ठं स्वेदो वै समजायत ।व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ॥ २ ॥

Segmented

तस्य पाटयतः काष्ठम् स्वेदो वै समजायत व्यायामेन च तेन अस्य जज्ञे शिरसि वेदना

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पाटयतः पाटय् pos=va,g=m,c=6,n=s,f=part
काष्ठम् काष्ठ pos=n,g=n,c=2,n=s
स्वेदो स्वेद pos=n,g=m,c=1,n=s
वै वै pos=i
समजायत संजन् pos=v,p=3,n=s,l=lan
व्यायामेन व्यायाम pos=n,g=m,c=3,n=s
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
शिरसि शिरस् pos=n,g=n,c=7,n=s
वेदना वेदना pos=n,g=f,c=1,n=s