Original

यम उवाच ।निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् ।कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया ॥ १९ ॥

Segmented

यम उवाच निवर्त गच्छ सावित्रि कुरुष्व अस्य और्ध्वदेहिकम् कृतम् भर्तुस् त्वया अनृण्यम् यावद् गम्यम् गतम् त्वया

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निवर्त निवृत् pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
सावित्रि सावित्री pos=n,g=f,c=8,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
और्ध्वदेहिकम् और्ध्वदेहिक pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भर्तुस् भर्तृ pos=n,g=m,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनृण्यम् अनृण्य pos=n,g=n,c=1,n=s
यावद् यावत् pos=i
गम्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
गतम् गम् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s