Original

यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः ।सावित्री चापि दुःखार्ता यममेवान्वगच्छत ।नियमव्रतसंसिद्धा महाभागा पतिव्रता ॥ १८ ॥

Segmented

यमः तु तम् तथा बद्ध्वा प्रयातो दक्षिणा-मुखः सावित्री च अपि दुःख-आर्ता यमम् एव अन्वगच्छत नियम-व्रत-संसिद्धा महाभागा पतिव्रता

Analysis

Word Lemma Parse
यमः यम pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
बद्ध्वा बन्ध् pos=vi
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
दक्षिणा दक्षिणा pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
सावित्री सावित्री pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
यमम् यम pos=n,g=m,c=2,n=s
एव एव pos=i
अन्वगच्छत अनुगम् pos=v,p=3,n=s,l=lan
नियम नियम pos=n,comp=y
व्रत व्रत pos=n,comp=y
संसिद्धा संसिध् pos=va,g=f,c=1,n=s,f=part
महाभागा महाभाग pos=a,g=f,c=1,n=s
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s