Original

ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् ।निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम् ॥ १७ ॥

Segmented

ततः समुद्धृ-प्राणम् गत-श्वासम् हत-प्रभम् निर्विचेष्टम् शरीरम् तद् बभूव अप्रिय-दर्शनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुद्धृ समुद्धृ pos=va,comp=y,f=part
प्राणम् प्राण pos=n,g=n,c=1,n=s
गत गम् pos=va,comp=y,f=part
श्वासम् श्वास pos=n,g=n,c=1,n=s
हत हन् pos=va,comp=y,f=part
प्रभम् प्रभा pos=n,g=n,c=1,n=s
निर्विचेष्टम् निर्विचेष्ट pos=a,g=n,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अप्रिय अप्रिय pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s