Original

ततः सत्यवतः कायात्पाशबद्धं वशं गतम् ।अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ॥ १६ ॥

Segmented

ततः सत्यवतः कायात् पाश-बद्धम् वशम् गतम् अङ्गुष्ठ-मात्रम् पुरुषम् निश्चकर्ष यमो बलात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सत्यवतः सत्यवन्त् pos=n,g=m,c=6,n=s
कायात् काय pos=n,g=m,c=5,n=s
पाश पाश pos=n,comp=y
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
वशम् वश pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
मात्रम् मात्र pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
निश्चकर्ष निष्कृष् pos=v,p=3,n=s,l=lit
यमो यम pos=n,g=m,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s