Original

अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः ।नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः ॥ १५ ॥

Segmented

अयम् हि धर्म-संयुक्तः रूपवान् गुण-सागरः न अर्हः मद्-पुरुषैः नेतुम् अतो ऽस्मि स्वयम् आगतः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
गुण गुण pos=n,comp=y
सागरः सागर pos=n,g=m,c=1,n=s
pos=i
अर्हः अर्ह pos=a,g=m,c=1,n=s
मद् मद् pos=n,comp=y
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
नेतुम् नी pos=vi
अतो अतस् pos=i
ऽस्मि अस् pos=v,p=1,n=s,l=lat
स्वयम् स्वयम् pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part