Original

यम उवाच ।पतिव्रतासि सावित्रि तथैव च तपोन्विता ।अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ॥ १२ ॥

Segmented

यम उवाच पतिव्रता असि सावित्रि तथा एव च तपः-अन्विता अतस् त्वाम् अभिभाषामि विद्धि माम् त्वम् शुभे यमम्

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
सावित्रि सावित्री pos=n,g=f,c=8,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
तपः तपस् pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s
अतस् अतस् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिभाषामि अभिभाष् pos=v,p=1,n=s,l=lat
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
यमम् यम pos=n,g=m,c=2,n=s