Original

पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा ।तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च ।स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ ॥ १०७ ॥

Segmented

पलाश-षण्डे च एतस्मिन् पन्था व्यावर्तते द्विधा तस्य उत्तरेण यः पन्थास् तेन गच्छ त्वरस्व च स्वस्थो ऽस्मि बलवान् अस्मि दिदृक्षुः पितरौ उभौ

Analysis

Word Lemma Parse
पलाश पलाश pos=n,comp=y
षण्डे षण्ड pos=n,g=m,c=7,n=s
pos=i
एतस्मिन् एतद् pos=n,g=m,c=7,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
व्यावर्तते व्यावृत् pos=v,p=3,n=s,l=lat
द्विधा द्विधा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
उत्तरेण उत्तरेण pos=i
यः यद् pos=n,g=m,c=1,n=s
पन्थास् पथिन् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वरस्व त्वर् pos=v,p=2,n=s,l=lot
pos=i
स्वस्थो स्वस्थ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
बलवान् बलवत् pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
पितरौ पितृ pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d