Original

सत्यवानुवाच ।अभ्यासगमनाद्भीरु पन्थानो विदिता मम ।वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये ॥ १०५ ॥

Segmented

सत्यवान् उवाच अभ्यास-गमनात् भीरु पन्थानो विदिता मम वृक्ष-अन्तर-आलोकितया ज्योत्स्नया च अपि लक्षये

Analysis

Word Lemma Parse
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभ्यास अभ्यास pos=n,comp=y
गमनात् गमन pos=n,g=n,c=5,n=s
भीरु भीरु pos=a,g=n,c=2,n=s
पन्थानो पथिन् pos=n,g=,c=1,n=p
विदिता विद् pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
वृक्ष वृक्ष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
आलोकितया आलोकय् pos=va,g=f,c=3,n=s,f=part
ज्योत्स्नया ज्योत्स्ना pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat