Original

वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा ।दक्षिणेन परिष्वज्य जगाम मृदुगामिनी ॥ १०४ ॥

Segmented

वामे स्कन्धे तु वामोरूः भर्तुः बाहुम् निवेश्य सा दक्षिणेन परिष्वज्य जगाम मृदु-गामिनी

Analysis

Word Lemma Parse
वामे वाम pos=a,g=m,c=7,n=s
स्कन्धे स्कन्ध pos=n,g=m,c=7,n=s
तु तु pos=i
वामोरूः वामोरू pos=n,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
निवेश्य निवेशय् pos=vi
सा तद् pos=n,g=f,c=1,n=s
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
परिष्वज्य परिष्वज् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
मृदु मृदु pos=a,comp=y
गामिनी गामिन् pos=a,g=f,c=1,n=s