Original

कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम् ।गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत् ॥ १०३ ॥

Segmented

कृत्वा कठिन-भारम् सा वृक्ष-शाखा-अवलम्बिनम् गृहीत्वा परशुम् भर्तुः सकाशम् पुनः आगमत्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
कठिन कठिन pos=n,comp=y
भारम् भार pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
शाखा शाखा pos=n,comp=y
अवलम्बिनम् अवलम्बिन् pos=a,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
परशुम् परशु pos=n,g=m,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
सकाशम् सकाश pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आगमत् आगम् pos=v,p=3,n=s,l=lun