Original

तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि ।योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम् ॥ १०२ ॥

Segmented

तम् उवाच अथ सावित्री श्वः फलानि इह नेष्यसि योग-क्षेम-अर्थम् एतत् ते नेष्यामि परशुम् तु अहम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
सावित्री सावित्री pos=n,g=f,c=1,n=s
श्वः श्वस् pos=i
फलानि फल pos=n,g=n,c=2,n=p
इह इह pos=i
नेष्यसि नी pos=v,p=2,n=s,l=lrt
योग योग pos=n,comp=y
क्षेम क्षेम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
नेष्यामि नी pos=v,p=1,n=s,l=lrt
परशुम् परशु pos=n,g=m,c=2,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s