Original

मार्कण्डेय उवाच ।सावित्री तत उत्थाय केशान्संयम्य भामिनी ।पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै ॥ १०० ॥

Segmented

मार्कण्डेय उवाच सावित्री तत उत्थाय केशान् संयम्य भामिनी पतिम् उत्थापयामास बाहुभ्याम् परिगृह्य वै

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सावित्री सावित्री pos=n,g=f,c=1,n=s
तत ततस् pos=i
उत्थाय उत्था pos=vi
केशान् केश pos=n,g=m,c=2,n=p
संयम्य संयम् pos=vi
भामिनी भामिनी pos=n,g=f,c=1,n=s
पतिम् पति pos=n,g=m,c=2,n=s
उत्थापयामास उत्थापय् pos=v,p=3,n=s,l=lit
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
परिगृह्य परिग्रह् pos=vi
वै वै pos=i