Original

तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः ।कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता ॥ १० ॥

Segmented

तम् दृष्ट्वा सहसा उत्थाय भर्तुः न्यस्य शनैः शिरः कृताञ्जलिः उवाच आर्ता हृदयेन प्रवेपता

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
उत्थाय उत्था pos=vi
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
न्यस्य न्यस् pos=vi
शनैः शनैस् pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्ता आर्त pos=a,g=f,c=1,n=s
हृदयेन हृदय pos=n,g=n,c=3,n=s
प्रवेपता प्रविप् pos=va,g=n,c=3,n=s,f=part