Original

श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे ।नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ ३० ॥

Segmented

श्यामम् बृहन्तम् तरुणम् चर्मिणाम् उत्तमम् रणे नकुलम् ते वने दृष्ट्वा कस्मान् मन्युः न वर्धते

Analysis

Word Lemma Parse
श्यामम् श्याम pos=a,g=m,c=2,n=s
बृहन्तम् बृहत् pos=a,g=m,c=2,n=s
तरुणम् तरुण pos=a,g=m,c=2,n=s
चर्मिणाम् चर्मिन् pos=n,g=m,c=6,n=p
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वने वन pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
कस्मान् pos=n,g=n,c=5,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat