Original

य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् ।त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः ।विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ ॥ ७ ॥

Segmented

य इमे वज्रिणः सेनाम् जयेयुः स मरुत्-गणाम् त्वम् अपि एभिः महा-इष्वासैः सहायैः देव-रूपिभिः विजेष्यसि रणे सर्वान् अमित्रान् भरत-ऋषभ

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
वज्रिणः वज्रिन् pos=n,g=m,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
जयेयुः जि pos=v,p=3,n=p,l=vidhilin
pos=i
मरुत् मरुत् pos=n,comp=y
गणाम् गण pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
सहायैः सहाय pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
रूपिभिः रूपिन् pos=a,g=m,c=3,n=p
विजेष्यसि विजि pos=v,p=2,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s