Original

अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः ।युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ ।एभिः सहायैः कस्मात्त्वं विषीदसि परंतप ॥ ६ ॥

Segmented

अयम् च बलिनाम् श्रेष्ठो भीमो भीम-पराक्रमः युवानौ च महा-इष्वासौ यमौ माद्रवती-सुतौ एभिः सहायैः कस्मात् त्वम् विषीदसि परंतप

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
युवानौ युवन् pos=n,g=m,c=1,n=d
pos=i
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
यमौ यम pos=n,g=m,c=1,n=d
माद्रवती माद्रवती pos=n,comp=y
सुतौ सुत pos=n,g=m,c=1,n=d
एभिः इदम् pos=n,g=m,c=3,n=p
सहायैः सहाय pos=n,g=m,c=3,n=p
कस्मात् कस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
विषीदसि विषद् pos=v,p=2,n=s,l=lat
परंतप परंतप pos=a,g=m,c=8,n=s