Original

सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः ।किं नु तस्याजितं संख्ये भ्राता यस्य धनंजयः ॥ ५ ॥

Segmented

सहायवति सर्व-अर्थाः संतिष्ठन्ति इह सर्वशः किम् नु तस्य अजितम् संख्ये भ्राता यस्य धनंजयः

Analysis

Word Lemma Parse
सहायवति सहायवत् pos=a,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
संतिष्ठन्ति संस्था pos=v,p=3,n=p,l=lat
इह इह pos=i
सर्वशः सर्वशस् pos=i
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अजितम् अजित pos=a,g=n,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s