Original

संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना ।नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी ॥ ४ ॥

Segmented

संहत्य निहतो वृत्रो मरुद्भिः वज्रपाणिना नमुचि च एव दुर्धर्षो दीर्घजिह्वा च राक्षसी

Analysis

Word Lemma Parse
संहत्य संहन् pos=vi
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
वृत्रो वृत्र pos=n,g=m,c=1,n=s
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
वज्रपाणिना वज्रपाणि pos=n,g=m,c=3,n=s
नमुचि नमुचि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
दीर्घजिह्वा दीर्घजिह्वा pos=n,g=f,c=1,n=s
pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s