Original

न हि ते वृजिनं किंचिद्दृश्यते परमण्वपि ।अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः ॥ ३ ॥

Segmented

न हि ते वृजिनम् किंचिद् दृश्यते परम् अणु अपि अस्मिन् मार्गे विषीदेयुः स इन्द्राः अपि सुर-असुराः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वृजिनम् वृजिन pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=2,n=s
अणु अणु pos=a,g=n,c=1,n=s
अपि अपि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
मार्गे मार्ग pos=n,g=m,c=7,n=s
विषीदेयुः विषद् pos=v,p=3,n=p,l=vidhilin
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
अपि अपि pos=i
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p