Original

वैशंपायन उवाच ।एवमाश्वासितो राजा मार्कण्डेयेन धीमता ।त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत् ॥ १३ ॥

Segmented

वैशम्पायन उवाच एवम् आश्वासितो राजा मार्कण्डेयेन धीमता त्यक्त्वा दुःखम् अदीन-आत्मा पुनः एव इदम् अब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
आश्वासितो आश्वासय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
मार्कण्डेयेन मार्कण्डेय pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
त्यक्त्वा त्यज् pos=vi
दुःखम् दुःख pos=n,g=n,c=2,n=s
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan