Original

यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा ।जात्यन्तरगता राजन्नेतद्बुद्ध्यानुचिन्तय ॥ ११ ॥

Segmented

यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास् तथा जाति-अन्तर-गताः राजन् एतत् बुद्ध्या अनुचिन्तय

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
शाखामृगा शाखामृग pos=n,g=m,c=1,n=p
मित्रा मित्र pos=n,g=m,c=1,n=p
ऋक्षाः ऋक्ष pos=n,g=m,c=1,n=p
कालमुखास् कालमुख pos=n,g=m,c=1,n=p
तथा तथा pos=i
जाति जाति pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
अनुचिन्तय अनुचिन्तय् pos=v,p=2,n=s,l=lot