Original

असहायेन रामेण वैदेही पुनराहृता ।हत्वा संख्ये दशग्रीवं राक्षसं भीमविक्रमम् ॥ १० ॥

Segmented

असहायेन रामेण वैदेही पुनः आहृता हत्वा संख्ये दशग्रीवम् राक्षसम् भीम-विक्रमम्

Analysis

Word Lemma Parse
असहायेन असहाय pos=a,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
आहृता आहृ pos=va,g=f,c=1,n=s,f=part
हत्वा हन् pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s