Original

तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्ठताम् ।गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ ॥ ७ ॥

Segmented

तौ लब्ध-सञ्ज्ञौ नृ-वरौ विशल्यौ उदतिष्ठताम् गत-तन्द्रा-क्लमौ च आस्ताम् क्षणेन उभौ महा-रथा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
लब्ध लभ् pos=va,comp=y,f=part
सञ्ज्ञौ संज्ञा pos=n,g=m,c=1,n=d
नृ नृ pos=n,comp=y
वरौ वर pos=a,g=m,c=1,n=d
विशल्यौ विशल्य pos=a,g=m,c=1,n=d
उदतिष्ठताम् उत्था pos=v,p=3,n=d,l=lan
गत गम् pos=va,comp=y,f=part
तन्द्रा तन्द्रा pos=n,comp=y
क्लमौ क्लम pos=n,g=m,c=1,n=d
pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
क्षणेन क्षण pos=n,g=m,c=3,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d