Original

विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ ।विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥ ६ ॥

Segmented

विशल्यौ च अपि सुग्रीवः क्षणेन उभौ चकार तौ विशल्यया महौषध्या दिव्य-मन्त्र-प्रयुक्तया

Analysis

Word Lemma Parse
विशल्यौ विशल्य pos=a,g=m,c=2,n=d
pos=i
अपि अपि pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
चकार कृ pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
विशल्यया विशल्या pos=n,g=f,c=3,n=s
महौषध्या महौषधी pos=n,g=f,c=3,n=s
दिव्य दिव्य pos=a,comp=y
मन्त्र मन्त्र pos=n,comp=y
प्रयुक्तया प्रयुज् pos=va,g=f,c=3,n=s,f=part