Original

ततस्तं देशमागम्य कृतकर्मा विभीषणः ।बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ ॥ ५ ॥

Segmented

ततस् तम् देशम् आगम्य कृत-कर्मा विभीषणः बोधयामास तौ वीरौ प्रज्ञा-अस्त्रेण प्रबोधितौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
कृत कृ pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=a,g=m,c=1,n=s
बोधयामास बोधय् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
प्रज्ञा प्रज्ञा pos=n,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
प्रबोधितौ प्रबोधय् pos=va,g=m,c=2,n=d,f=part