Original

सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च ।हनूमन्नीलतारैश्च नलेन च कपीश्वरः ॥ ४ ॥

Segmented

सुषेण-मैन्द-द्विविदैः कुमुदेन अङ्गदेन च हनुमन्त् नील-तारैः च नलेन च कपि-ईश्वरः

Analysis

Word Lemma Parse
सुषेण सुषेण pos=n,comp=y
मैन्द मैन्द pos=n,comp=y
द्विविदैः द्विविद pos=n,g=m,c=3,n=p
कुमुदेन कुमुद pos=n,g=m,c=3,n=s
अङ्गदेन अङ्गद pos=n,g=m,c=3,n=s
pos=i
हनुमन्त् हनुमन्त् pos=n,g=,c=8,n=s
नील नील pos=n,comp=y
तारैः तार pos=n,g=m,c=3,n=p
pos=i
नलेन नल pos=n,g=m,c=3,n=s
pos=i
कपि कपि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s