Original

निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः ।आज्ञापयामास तदा रथो मे कल्प्यतामिति ॥ ३३ ॥

Segmented

निर्याणे स मतिम् कृत्वा निधाय असिम् क्षपाचरः आज्ञापयामास तदा रथो मे कल्प्यताम् इति

Analysis

Word Lemma Parse
निर्याणे निर्याण pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
निधाय निधा pos=vi
असिम् असि pos=n,g=m,c=2,n=s
क्षपाचरः क्षपाचर pos=n,g=m,c=1,n=s
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
रथो रथ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कल्प्यताम् कल्पय् pos=v,p=3,n=s,l=lot
इति इति pos=i