Original

एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा ।क्रुद्धं संशमयामास जगृहे च स तद्वचः ॥ ३२ ॥

Segmented

एवम् बहुविधैः वाक्यैः अविन्ध्यो रावणम् तदा क्रुद्धम् संशमयामास जगृहे च स तद्-वचः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
अविन्ध्यो अविन्ध्य pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
तदा तदा pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
संशमयामास संशमय् pos=v,p=3,n=s,l=lit
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
pos=i
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s