Original

न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः ।असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि ॥ ३१ ॥

Segmented

न हि ते विक्रमे तुल्यः साक्षाद् अपि शतक्रतुः असकृत् हि त्वया स इन्द्राः त्रासितास् त्रिदशा युधि

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
विक्रमे विक्रम pos=n,g=m,c=7,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
अपि अपि pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
असकृत् असकृत् pos=i
हि हि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
त्रासितास् त्रासय् pos=va,g=m,c=1,n=p,f=part
त्रिदशा त्रिदश pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s