Original

तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ ।सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः ॥ ३ ॥

Segmented

तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैः चितौ सुग्रीवः कपिभिः सार्धम् परिवार्य ततः स्थितः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
पतितौ पत् pos=va,g=m,c=2,n=d,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
शतशः शतशस् pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
चितौ चि pos=va,g=m,c=2,n=d,f=part
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
कपिभिः कपि pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
परिवार्य परिवारय् pos=vi
ततः ततस् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part