Original

महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि ।हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे ॥ २९ ॥

Segmented

महा-राज्ये स्थितो दीप्ते न स्त्रियम् हन्तुम् अर्हसि हता एव एषा यदा स्त्री च बन्धन-स्था च ते गृहे

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
दीप्ते दीप् pos=va,g=n,c=7,n=s,f=part
pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
हन्तुम् हन् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
हता हन् pos=va,g=f,c=1,n=s,f=part
एव एव pos=i
एषा एतद् pos=n,g=f,c=1,n=s
यदा यदा pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
बन्धन बन्धन pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s