Original

तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम् ।शमयामास संक्रुद्धं श्रूयतां येन हेतुना ॥ २८ ॥

Segmented

तम् दृष्ट्वा तस्य दुर्बुद्धेः अविन्ध्यः पाप-निश्चयम् शमयामास संक्रुद्धम् श्रूयताम् येन हेतुना

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
दुर्बुद्धेः दुर्बुद्धि pos=a,g=m,c=6,n=s
अविन्ध्यः अविन्ध्य pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
शमयामास शमय् pos=v,p=3,n=s,l=lit
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
येन यद् pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s