Original

स पुत्रं निहतं दृष्ट्वा त्रासात्संभ्रान्तलोचनः ।रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः ॥ २६ ॥

Segmented

स पुत्रम् निहतम् दृष्ट्वा त्रासात् सम्भ्रम्-लोचनः रावणः शोक-मोह-आर्तः वैदेहीम् हन्तुम् उद्यतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
त्रासात् त्रास pos=n,g=m,c=5,n=s
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
मोह मोह pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
हन्तुम् हन् pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part