Original

विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम् ।तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः ॥ २४ ॥

Segmented

विनिकृत्-भुज-स्कन्धम् कबन्धम् भीम-दर्शनम् तम् हत्वा सूतम् अपि अस्त्रैः जघान बलिनाम् वरः

Analysis

Word Lemma Parse
विनिकृत् विनिकृत् pos=va,comp=y,f=part
भुज भुज pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
कबन्धम् कबन्ध pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
सूतम् सूत pos=n,g=m,c=2,n=s
अपि अपि pos=i
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s