Original

तृतीयेन तु बाणेन पृथुधारेण भास्वता ।जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम् ॥ २३ ॥

Segmented

तृतीयेन तु बाणेन पृथु-धारेण भास्वता जहार सु नसम् चारु शिरो भ्राजिष्णु-कुण्डलम्

Analysis

Word Lemma Parse
तृतीयेन तृतीय pos=a,g=m,c=3,n=s
तु तु pos=i
बाणेन बाण pos=n,g=m,c=3,n=s
पृथु पृथु pos=a,comp=y
धारेण धारा pos=n,g=m,c=3,n=s
भास्वता भास्वत् pos=a,g=m,c=3,n=s
जहार हृ pos=v,p=3,n=s,l=lit
सु सु pos=i
नसम् नसा pos=n,g=n,c=2,n=s
चारु चारु pos=a,g=n,c=2,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
भ्राजिष्णु भ्राजिष्णु pos=a,comp=y
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s